Friday, August 11, 2017

ADITYA HRIDAYAM



Namah savitre jagadeka chakshushe
jagatprasooti sthiti naasha hetave
Trayee mayaaya trigunaatma dhaarine
virinchi naaraayana shankaraatmane


1. Tato yuddha parishraantam samare chintayaa sthitam
    Raavanam chaagrato drishtvaa yuddhaaya samupasthitam

2. Daivataishcha samaagamya drashtu mabhyaagato ranam
    Upaagamyaabraveed ramam agastyo bhagavaan rishih
3. Rama Rama mahaa baaho shrunu guhyam sanaatanam
    Yena sarvaanareen vatsa samare vijayishyasi

4. Aaditya Hridayam punyam sarva shatru vinaashanam
    Jayaavaham japennityam akshayyam paramam shivam
5. Sarva mangala maangalyam sarva paapa pranaashanam
    Chintaa shoka prashamanam ayur vardhanamuttamam

6. Rashmi mantam samudyantam devaasura namaskritam
    Poojayasva vivasvantam bhaaskaram bhuvaneshvaram

 7. Sarva devaatmako hyesha tejasvee rashmi bhaavanah
    Esha devaasura ganaan lokaan paati gabhastibhih

8. Esha brahmaa cha vishnuscha shivah skandah prajaapatih
    Mahendro dhanadah kaalo yamassomo hyappam patih
9. Pitaro vasavassaadhyaa hyashvinou maruto manuh
    Vaayur vahnih prajaah praana ritukartaa prabhaakarah

10. Aadityassavitaa sooryah khagah pooshaa gabhastimaan
      Suvarna sadrisho bhaanur hiranyaretaa divaakarah
11. Haridashwah sahasraarchih sapta saptir mareechimaan
      Timironmathanah shambhuh stvashtaa maartanda amshumaan

12. Hiranya garbhah shishirah tapano bhaaskaro ravih
      Agni garbhoditeh putrah shankhah shishira naashanah

13. Vyoma naathah stamo bhedee rig yajussaama paaragah
      Ghana vrishti rapaam mitro vindhya veethee plavagamah

14. Aatapee mandalee mrityuh pingalah sarva taapanah
      Kavir vishwo mahaa tejaa raktassarva bhavod bhavah
15. Nakshatra graha taaraanaam adhipo vishva bhaavanah
      Tejasaamapi tejasvee dvaadashaatman namostute

16. Namah poorvaaya giraye paschimaayaadraye namah
      Jyotirganaanaam pataye dinaadhipataye namah
17. Jayaaya jaya bhadraaya haryashvaaya namo namah
      Namo namah sahasraamsho aadityaaya namo namah

18. Nama ugraaya veeraaya saarangaaya namo namah
      Namah padma prabodhaaya maartaandaaya namo namah

19. Brahmeshaanaachyuteshaaya sooryaayaaditya varchase
      Bhaasvate sarva bhakshaaya roudraaya vapushe namah

20. Tamoghnaaya himaghnaaya shatrughnaaya mitaatmane
      Kritaghaghnaaya devaaya jyotishaam pataye namah
21. Tapta chaameekaraabhaaya vahnaye vishwa karmane
      Namastamobhi nighnaaya ruchaye loka saakshine

22. Naashayatyesha vai bhootam tadeva srijati prabhuh
      Paayatyesha tapatyesha varshatyesha gabhastibhih
23. Esha supteshu jaagarti bhooteshu pari nishthitah
      Esha chaivaagni hotrancha phalam chivaagni hotrinaam

24. Vedaashcha kratavashchaiva kratoonaam phalameva cha
      Yaani krityaani lokeshu sarva esha ravih prabhuh
25. Enam aapatsu krichchreshu kaantaareshu bhayeshu cha
      Keertayan purushah kashchin naavaseedati raaghava

26. Poojayasvaina mekaagro deva devam jagatpatim
    Etat trigunitam japtvaa yuddheshu vijayishyasi

27. Asmin kshane mahaa baaho raavanam tvam vadhishyasi
      Evamuktvaa tadaagastyo jagaama cha yathaagatam

28. Etachchrutvaa mahaa tejaa nashta shoko bhavattadaa
      Dhaarayaamaasa supreeto raghavah prayataatmavaan
29. Aadityam prekshya japtvaa tu param harshamavaaptavaan
      Triraachamya shuchir bhootvaa dhanu raadaaya veeryavaan

30. Raavanam prekshya hirshtaatmaa yuddhaaya samupaagamat
      Sarva yatnena mahataa vadhe tasya dhrito bhavat


Atha ravi ravadannirikshya raamam
mudita manaah paramam prahrishyamaanah
Nishi chara pati samkshayam viditvaa
suragana madhyagato vachastvareti


(Iti  Aarshe Srimad Ramaayane yuddha kaande Aaditya Hridaya Stotram naama
saptottara shata tamah sargah samaaptah)


Dhyeyassadaa savitr mandala madhya vartee
Naaraayanah sarasijaasana sannivishtah
Keyooravaan makara kundalavaan kireetee
Haaree hiranmaya vapur dhrita shankha chakrah
Mitra ravi soorya bhaanu khaga poosha
Hiranyagarbha mareechi aaditya
savitrarka  bhaaskarebhyo namah.

 


                                                         ***********************