Monday, October 30, 2017

Sri Subramanya Karavalambam Stothram

Hey Swaminatha karunakara deena bandho,
Sree Paravatheesa mukha pankaja padma bandho,
Sreesadhi deva gana poojitha pada padma,
Valleesa nadha mama dehi karavalambham
Devadhi deva sutha, deva ganadhi nadha,
Devendra vandhya mrudu pankaja manju pada,
Devarshi narada muneendra sugeetha keerthe,
Valleesa nadha mama dehi karavalambham
Nithyanna dana nirathakhila roga harin,
Bhagya pradhana paripooritha bhaktha kama,
Sruthyagama pranava vachya nija swaroopa,
Valleesa nadha mama dehi karavalambham
Krouncha surendra parigandana sakthi soola,
Chapa thi sasthra parimanditha divya panai,
Sree kundaleesa drutha thunda sikheendra vaha,
Valleesa nadha mama dehi karavalambham
Devadhi deva radha mandala Madhya methya,
Devendra peeda nagaram druda chapa hastha,
Sooram nihathya sura kotibhiradyamana,
Valleesa nadha mama dehi karavalambham
Heeradhi rathna vara yuktha kireeda hara,
Keyura kundala lasath kavachabhirama,
Hey Veera tharaka jayaa amara brunda vandhya,
Valleesa nadha mama dehi karavalambham
Panchaksharadhi manu manthritha ganga thoyai,
Panchamruthai praudhithendra mukhair muneendryai,
Pattabhishiktha maghavatha nayasa nadha,
Valleesa nadha mama dehi karavalambham
Sree karthikeya karunamrutha poorna drushtya,
Kamadhi roga kalushi krutha drushta chitham,
Sikthwa thu mamava kala nidhi koti kantha,
Valleesa nadha mama dehi karavalambham.

Friday, October 13, 2017

VISHNU SAHASRANAMAM IN HINDI AND ENGLISH


Shuklam Baradaram Vishnum, Sasi Varnam Chatur Bhujam,
Prasanna Vadanan Dyayet, Sarva Vignopa Shanthaye

yasya dviradavaktradyah parisadyah parah satam,
vighnam nighnanti satatam visvakasenam tamasraye.

Vyasam Vasishtanaptharam, Sakthe Poutramakalmasham,
Vyasa Vishnu Roopaya, Vyasa Roopaya Vishnave,
Namo Vai Brahma Vidaya, Vasishtaya Namo Nama.

Avikaraya Shuddhaya, Nityaya Paramatmane,
Sadaika Roopa Roopaya, Vishnave Sarva Jishnave.

Yasya Smarana Mathrena, Janma Samsara Bandhanath.
Vimuchayate Nama Tasmai, Vishnave Prabha Vishnave
OM Namo Vishnave Prabha Vishnave

Shri Vaisampayana Uvacha

Shrutva Dharmaneshena, Pavanani Cha Sarvasha,
Yudishtra Santhanavam Puneravabhya Bhashata

Yudishtra Uvacha

Kimekam Daivatham Loke, Kim Vapyegam Parayanam,
Sthuvantha Kam Kamarchanda Prapnyur Manava Shubham,

Ko Dharma sarva Dharmanam Paramo Matha
Kim Japanmuchyathe Jandur Janma Samsara Bhandanat

Sri Bheeshma Uvacha

Jagat Prabhum Devadevam Anantham Purushottamam,
Stuvan Nama Sahasrena, Purusha Sathathothida,
Tameva Charchayan Nityam, Bhaktya Purushamavyayam,
Dhyayan Sthuvan Namasyancha Yajamanasthameva Cha,

Anadi Nidhanam Vishnum Sarva Loka Maheswaram
Lokadyaksham Stuvannityam Sarva Dukkhago Bhaved,
Brahmanyam Sarva Dharmagnam Lokanam Keerthi Vardhanam,
Lokanatham Mahadbhootham Sarva Bhootha Bhavodbhavam

Aeshame Sarva Dharmanam Dharmadhika Tamo Matha,
Yad Bhaktyo Pundarikaksham Stuvyr-Archanayr-Nara Sada,
Paramam Yo Mahatteja, Paramam Yo Mahattapa
Paramam Yo Mahad Brahma Paramam Ya Parayanam

Pavithranam Pavithram Yo Mangalanam Cha Mangalam,
Dhaivatham Devathanam Cha Bhootanam Yo Vya Pitha
Yatha Sarvani Bhoothani Bhavandyathi Yugagame
Yasmincha Pralayam Yanthi Punareve Yuga Kshaye

Tasya Loka Pradhanasya Jagannatathasya Bhoopathe
Vishno Nama Sahasram Me Srunu Papa Bhayapaham
Yani Namani Gounani Vikhyatani Mahatmanah
Rishibhih Parigeetani Tani Vakshyami Bhootaye

Rishir Namnam Sahsrasya Veda Vyaso Maha Munih
Chando Aunustup Stada Devo Bhagawan Devaki Sutha
Amruthamsu Bhavo Bhhejam Shakthir Devaki Nandana
Trisama Hridayam Tasya Santhyarthe Viniyujyade

Vishnum Jishnum Mahavishnum Prabha Vishnun Maheswaram
Aneka Roopa Daityantham Namami Purushottamam

Sri Vishnu Sahasranama Stotra

Asya Shriivishhnor-Divyasahasranaama Stotra Mahaa Mantrasya
Shri Vedavyaaso Bhagavaan Rishhih
Anushhtuph Chhandah
Shri Mahaavishnuh Paramaatmaa Shriimannaaraayano Devataa
Amritaam Shuudbhavo Bhaanuriti Bieejam
Devakee Nandanah Srashteti Shaktih
Udbhavah Kshobhano Deva Iti Paramo Mantrah
Shankha-Bhrinnandakii Chakriiti Keelakam
Shaarngadhanvaa Gadaadhara Ityastram
Rathaangapaani Rakshobhya Iti Netram
Trisaamaa Saamagah Saameti Kavacham
Aanandam Parabrahmeti Yonih
Rituh Sudarshanah Kaala Iti Digbandhah
Shri Vishvaruupa Iti Dhyaanam
Shri Mahaavishhnu Priityartham Sahasranaama Jape Viniyogah

Dhyanam

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam
Malaklupthasanastha Spatikamani Nibhai Maukthiker Mandithangah
Shubrai-Rabrai-Rathabrai Ruparivirachitai Muktha Peeyusha Varshai
Anandi Na Puniyadari Nalina Gadha Sankapanir Mukundaha

Bhoo Padau Yasya Nabhi R Viyadasu Ranila Schandra Suryaau Cha Nether
Karnavasasiro Dhaumugamabhi Dhahano Yasya Vasteyamabhdhi
Anthastham Yasya Viswam Sura Nara Khaga Go Bhogi Gandharva Dhaityai,
Chitram Ram Ramyathe Tham Thribhuvana Vapusham Vishnumeesam Namami

Om Namo Bhagavate Vasudevaya
Santhakaram Bujaga Sayanam Padmanabham Suresam,
Viswadharam Gagana sadrusam Megha Varnam Shubangam
Lakshmi Kantham Kamala Nayanam Yogi Hrid Dyana Gamyam
Vande Vishnum Bava Bhayaharam Sarva Lokaika Nadham

Megha Syamam Peetha Kouseya Vasam Srivatsangam Kausthuboth Bhasithangam
Punyopetham Pundareekayathaksham Vishnum Vande Sarva Lokaika Natham

Namah Samasta Bhutanam-Adi-Bhutaya Bhubrite
Aneka-Ruparupaya Vishnave Prabha-Vishnave

Sasanga Chakram Sakerita Kundalam Sappeethavastram Saraseruhekshanam,
Sahara Vaksha Sthala Shobhi Kousthubham Namai Vishnum Sirasa Chaturbhujam

Chayayam Parijatasys Hemasimhasanopari,
Aseenamam Budha Syama Mayathakashamalangrutham,
Chandranana Chathurbahum Sreevatsangitha Vakshasam,
Rukmani Satyabhamabhyam Sahitham Krishnamasraye.

 Vishnu Sahasranamam Stotra Lyrics


Om Vishvam Vishnur-Vashatkaro Bhuta-Bhavya-Bhavat-Prabhuh
Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-Bhavanah

Putatma Paramatma Cha Muktanam Parama Gatih
Avyayah Purusha Sakshi Kshetrajno-Kshara Eva Cha

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।।

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।


Yogo Yogavidam Neta Pradhana-Purushesvarah
Narasimha-Vapu Shriman Kesavah Purushottamah

Sarvah Sarvah Sivah Sthanur-Bhutadir-Nidhir-Avyayah
Sambhavo Bhavano Bharta Prabhavah Prabhur-Isvarah

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।

सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।


Svayambhuh Sambhur-Adityah Pushkaraksho Mahasvanah
Anandi-Nidhano Dhata Vidhata Dhaturuttamah

Aprameyo Hrishikesah Padma-Nabho-Mara-Prabhuh
Visvakarma Manustvashta Sthavishtah Sthaviro-Dhruvah

स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।।

अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।


Agrahyah Sasvatah Krishno Lohitakshah Pratardanah
Prabhutas-Trikakubdhama Pavitram Mangalam Param

Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih
Hiranyagarbho Bhugarbho Madhavo Madhusudanah

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।।


Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuttamo Duradharsah Krutajnah Krutiratmavan

Suresah Sharanam Sharma Vishvaretah Prajabhavah
Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।।

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।


Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah
Vrushakapir Ameyatma Sarva-Yoga-Vinihshrutah

Vasur Vasumanah Satyah Samatma Sammitah Samah
Amoghah Pundarikaksho Vrusha-Karma Vrushakrutih

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।।

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।


Rudro Bahushira Babhrur Vishva-Yonih Shuchi Sravah
Amrutah Shashvata-Sthanur Vararoho Maha-Tapah

Sarvagah Sarva-Vid-Bhanur Vishvaksheno Janardanah
Vedo Vedavid Avyango Vedango Vedavit Kavih

रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।।

सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।।

Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah
Chaturatma Chaturvyuhas Chaturdamstras Chatur-Bhujah

Bhrajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijah
Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।।

भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।।


Upendro Vamanah Pramshur Amoghah Suchir Urjitah
Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah

Vedyo Vaidyah Sada-Yogi Viraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah

उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः ।। 18 ।।


Mahabuddir Mahaviryo Mahasaktir Mahadyutih
Anirdesyavapuh Shriman Ameyatma Mahadridhruk

Maheshvaso Mahibharta Shrinivasah Satam Gatih
Aniruddhah Suranando Govindo Govidam Patih

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। 19 ।।

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। 20 ।।


Marichir-Damano Hamsah Suparno Bhujagottamah
Hiranya-Nabha Sutapah Padmanabhah Prajapatih

Amrutyuh Sarva-Druk Simhah Sandhata Sandhiman Sthirah
Ajo Durmarshanah Shasta Vishrutatma Surariha

मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। 21 ।।

अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। 22 ।।


Gurur Gurutamo Dhama Satyah Satya-Parakramah
Nimisho Animishah Sragvi Vachaspatir Udaradhih

Agranir Gramanih Shriman Nyayo Neta Samiranah
Sahsra-Murdha Vishvatma Sahasraksha Sahasrapat

गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। 23 ।।

अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। 24 ।।


Avrtano Nivrutatma Samvrutah Sampramardanah
Ahah Samvartako Vahnir Anilo Dharani-Dharah

Suprasadah Prasannatma Vishva-Dhrug Vishva-Bhug Vibhuh
Sat-Karta Sat-Krutah Sadhur Jahnur Narayano Narah

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।। 25 ।।

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। 26 ।।


Asankhyeyo Prameyatma Visistah Shishtakruch Chucih
Siddharthah Siddha-Sankalpah Siddhidah Siddhisadhanah

Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah
Vardhano Vardhamanascha Viviktah Shruti-Sagarah

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।।


Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh
Naikarupo Bruhad-Rupah Shipivishtah Prakashana

Ojas Tejo Dyuti-Dharah Prakashatma Pratapanah
Vruddhah Spahstaksharo Mantras Chandramshur Bhaskaradyutih

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।


Amrtamshu Dbhavo Bhanuh Shashabinduh Sureshvarah
Aushadham Jagatah Setuh Satya-Dharma-Prarakramah

Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavano Analah
Kamaha Kamakrut Kantah Kamah Kamapradah Prabhuh

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। 31 ।।

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।।


Yugadikrud Yugavarto Naikamayo Mahashanah
Adrushyo Vyakta-Rupascha Sahasrajid Anantajit

Ishtovishistah Shishtestah Sikhandi Nahusho Vrushah
Krodhaha Krodhakrut Karta Vishva-Bahur Mahidharah

युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।।

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। 34 ।।


Achyutah Prathitah Pranah Pranado Vasavanujah
Apam-Nidhir Adhishthanam Apramattah Pratishtitah

Skandah Skanda-Dharo Dhuryo Varado Vayuvahanah
Vashudevo Bruhad-Bhanur Adidevah Purandarah

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। 36 ।।


Ashokas-Taranas-Tarah Surah Saurir Janeshvarah
Anukulah Shatavartah Padmi Padma-Nibhekshanah

Padmanabho Aravindakshah Padmagarbhah Sarirabhrut
Mahardhir Ruddho Vruddhatma Mahaksho Garuda-Dhvajah

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। 37 ।।

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।।


Atulah Sarabho Bhimah Samayagno Havirharih
Sarvalakshana Lakshanyo Lakshmivan Samitinjayah

Viksharo Rohito Margo Hetur-Damodarah Sahah
Mahidharo Mahabhago Vegavan Amitashanah

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।। 40 ।।


Udbhavah Kshobhano Devan Shrigarbhah Parameshvarah
Karanam Kaaranam Karta Vikarta Gahano Guhah

Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah
Parardhih Parama-Spashtas Tushtah Pushtah Subhekshanah

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।


Ramo Viramo Virato Margo Neyo Nayonayah
Virah Shaktimatam Shreshtho Dharmo Dharma-Vid Uttamah

Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh
Hiranya-Garbhah Shatrughno Vyapto Vayur Adhokshajah

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।।


Rituh Sudarshanah Kalah Parameshti Parigrahah
Ugrah Samvatsaro Daksho Vishramo Vishva-Dakshinah

Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam
Arthonartho Mahakosho Mahabhogo Mahadhanah

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।।

Anirvinnah Sthavishthobhur Dharma-Yupo Maha-Makhah
Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah

Yajna Ijyo Mahejyas Cha Kratuh Satram Satamgatih
Sarvadarshi Vimuktatma Sarvagyo Gynanam-Uttamam

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।


Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrut
Manoharo Jita-Krodho Virabahur Vidaranah

Svapanah svavasho Vyapi Naikatma Naika-Karma-Krut
Vatsaro Vatsalo Vatsi Ratna-Garbho Dhaneshvarah

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।


Dharmagub Dharmakrud Dharmi Sad-Asatksharam Aksharam
Avigyata Sahashramsur Vidhata Kruta-Lakshanah

Gabhasti-Nemih Sattvasthah Simho Bhuta-Maheshvarah
Adidevo Mahadevo Devesho Devabhrud-Guruh

धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। 51 ।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। 52 ।।


Uttaro Gopatir Gopta Gyanagamyah Puratanah
Sharira-Bhuta-Bhrud Bhokta Kapindro Bhuridakshinah

Somapo Amrutapah Somah Purujit Purushottamah
Vinayo Jayah Satyasandho Dasharhah Satvatampatih

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। 53 ।।

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। 54 ।।


Jivo Vinayita-Sakshi Mukundo Amita Vikramah
Ambhonidhir Anantatma Mahodadhishayonatakah

Ajo Maharhah Svabhavyo Jitamitrah Pramodanah
Anando Nandano Nandah Satya-Dharma Trivikramah

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। 55 ।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। 56 ।।


Maharshih Kapilacharyah Krutagyo Medini-Patih
Tripadas Tridashadhyaksho Mahashrungah Krutantakrut

Mahavaraho Goivindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptas Chakra-Gadadharah

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। 57 ।।

महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। 58 ।।

Vedhah Svango Ajitah Krishno Drudhah Sankarshano Acyutah
Varuno Vaaruno Vrukshah Pushkaraksho Mahamanah

Bhagavan Bhagahanandi Vanamali Halayudhah
Adityo Jyotir-Adityah Sahishnur Gatisattamah

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।

भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। 60 ।।


Sudhanva-Khandaparashur-Daruno Dravinapradah
Divah-Spruk Sarva-Drug Vyaso Vachaspatir Ayonijah

Trisama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasakrut Chamah Santo Nishtha Shantih Parayanam

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। 61 ।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। 62 ।।


Shubhangah Shantidah Srashta Kumudah Kuvalesayah
Gohito Gopatir Gopta Vrushabhaksho Vrushapriyah

Anivarti Nivrutatma Samkshepta Kshema-Kruchivah
Shrivasta-Vakshah Shrivasah Shripatih Shrimatam-Varah

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। 64 ।।


Shridah Shrishah Shrinivasah Shrinidhih Shri-Vibhavanah
Shridharah Shrikarah Shreyah Shriman Loka-Trayashrayah

Svakshah Svangah Shatanando Nandir Jyotir-Ganeshvarah
Vijitatma Vidheyatma Satkirtischinna-Samsayah

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।


Udirnah Sarvata-Chakshur-Anisah Sasvata-Sthirah
Bhushayo Bhushano Bhutir Vishokah Shoka-Nashanah

Archishman Architah Kumbho Vishuddhatma Vishodhanah
Aniruddho Pratirathah Pradyumno Amita-Vikramah

उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। 67 ।।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। 68 ।।

Kalaneminiha Virah Saurih Sura-Janeshvarah
Trilokatma Trilokeshah Keshavah Keshiha Harih

Kamadevah Kamapalah Kami Kantah Krutagamah
Anirdeshya-Vapur Vishnur Viro Ananto Dhananjayah

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।

कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। 70 ।।


Brahmanyo Brahmakrud-Brahma Brahma Brahma-Vivardhanah
Brahmavid Brahmano Brahmi Brahmgno Brahmana-Priyah

Mahakramo Mahakarma Mahateja Mahoragah
Mahakratur Mahayajva Mahayagyo Mahahavih

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। 72 ।।


Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah
Purnah Purayita Punyah Punyakirtir Anamayah

Manojavas Tirthakaro Vasureta Vasupradah
Vasuprado Vasudevo Vasur Vasumana Havih

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। 73 ।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। 74 ।।


Sadgatih Sat-Krutih Satta Sad-Bhutih Sat-Parayanah
Suraseno Yadushreshthah Sannivasah Suyamunah

Bhutavaso Vasudevah Sarvasu-Nilayo Analah
Darpaha Darpado Drupto Durdharo-Atha-Parajitah

सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। 76 ।।


Vishvamurtir Mahamurtir Diptamurtir Amurtiman
Anekamurtir Avyaktah Shatamurtih Shatananah

Eko Naikah Savah Kah Kim Yat Tat Padam-Anuttamam
Lokabandhur Lokanatho Madhavo Bhakta-Vastalah

विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। 77 ।।

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। 78 ।।

Suvarna Varno Hemango Varangas Chandanangadi
Viraha Vishamah Sunyo Ghrutasir Achalaschalah

Amani Manado Manyo Lokasvami Triloka-Dhruk
Sumedha Medhajo Dhanyah Satyamedha Dharadharah

सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। 79 ।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। 80 ।।


Tejovrusho Dyuti-Dharah Sarva-Shastra-Bhrutam-Varah
Pragrahonigraho Vyagro Naikashrungo Gadagrajah

Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih
Chaturatma Chaturbhavas Chaturvedavid Ekapat

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। 81 ।।

चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।। 82 ।।


Samavarto Anivrutatma Durjayo Duratikramah
Durlabho Durgamo Durgo Duravaso Durariha

Shubhango Lokasarangah Sutantus Tantu-Vardhanah
Indrakarma Mahakarma Krutakarma Krutagamah

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। 83 ।।

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।


Udbhavah Sundarah Sundo Ratnanabhah Sulochanah
Arko Vajasanah Shrungi Jayantah Sarva-Vij-Jayi

Suvarna-Bindur-Akshobhyah Sarva-Vagishvareshvarah
Mahahrado Maha-Garto Maha-Bhuto Maha-Nidhih

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। 85 ।।

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।। 86 ।।


Kumudah Kundarah Kundah Parjanyah Pavano Anilah
Amrutasho Amrutavapuh Sarvagyah Sarvato-Mukha

Sulabhah Suvratah Siddhah Shatru-Jit Shatru-Tapanah
Nyagrodho Adumbaro-Svatthas Chanurandhra-Nishudhanah

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। 87 ।।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। 88 ।।


Sahasrarchi Sapta-Jihvah Saptaidhah Sapta-Vahanah
Amurtir Anagho Achintyo Bhayakrud Bhaya-Nashanah

Anur Bruhat Krusah Sthulo Gunabrun Nirguno Mahan
Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanah

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। 89 ।।

अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।


Bhara-Bhrut Kathito Yogi Yogishah Sarva-Kamadah
Ashramah Shramanah Kshamah Suparno Vayu-Vahanah

Dhanurdharo Dhanurvedo Dando Damayita Damah
Aparajitah Sarvasaho Niyanta Niyamo Yamah

भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। 91 ।।

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।। 92 ।।


Satvavan Satvikah Satyah Satya-Dharma-Parayanah
Abhiprayah Priyarho-Rhah Priyakrut Pritivardhanah

Vihayasagatir Jyotih Suruchir Huta-Bhug Vibhuh
Ravir Virochanah Suryah Savita Ravilochanah

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। 93 ।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।। 94 ।।


Ananto Huta-Bhug Bhokta Sukhado Naikajo-Grajah
Anirvinnah Sadamarshi Lokadhishthana-Madbhutah

Sanat Sanatana-Tamah Kapilah Kapir Avyayah
Svastidah Svastikrut Svasti Svastibhuk Svasti-Dakshinah

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। 95।।

सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।


Araudrah Kundali Chakri Vikramyurjita-Shasanah
Shabdatigah Shabdasahah Sisirah Sarvari-Karah

Akrurah Peshalo Daksho Dakshinah Kshiminam Varah
Vidvattamo Vitabhayah Punya-Shravana-Kirtanah

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। 97 ।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।

Uttarano Dushkrutiha Punyo Duh-Svapna-Nasanah
Viraha Rakshanah Santo Jivanah Paryavasthitah

Ananta-Rupo Ananta-Shri Jitamanyur Bhayapahah
Chaturashro Gabhiratma Vidisho Vyadisho Dishah

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। 99 ।।

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।


Anadi Bhurbhuvo Lakshmih Suviro Ruchirangadah
Janano Janajanmadir Bhimo Bhima-Parakramah

Adharanilayo Dhata Pushpahasah Prajagarah
Urdhvagah Sat-Pathacharah Pranadah Pranavah Panah

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।। 101 ।।

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। 102 ।।


Pramanam Prananilayah Pranabhrut Pranajivanah
Tatvam Tatvavidekatma Janma-Mrutyu-Jaratigah

Bhurbhuvah Svastarus-Tarah Savita Prapitamahah
Yagyo Yagya-Patir-Yajva Yagyango Yagya-Vahanah

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। 103 ।।

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। 104 ।।


Yagyabhrud Yagyakrud Yagyi Yagyabhrug Yagyasadhanah
Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha

Atmayonih Svayamjato Vaikhanah Samagayanah
Devaki-Nandanah Srashtha Kshitishah Papanashanah

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। 105 ।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।


Shankhabrun -Nandaki Chakri Sharangadhnva Gadadharah
Rathanga Panirakshobhyah Sarva-Praharanayudhah

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। 107 ।।


Sree Sarva-Praha-Rana-Yudha Om Naman Ithi

Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki
Shriman Narayano Vishnur-Vasudevo-Abhirakshatu (repeat these 2 times)

सर्वप्रहरणायुध ॐ नमः इति।

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु ।


Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam

Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet
Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavah

Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet
Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat

Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat
Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam

Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasah
Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet

Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam

Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati
Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitah

Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat
Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadha

Durganya-Titara Tyashu Purushah Purusho-Ttamam
Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitah

Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanah
Sarva-Papa Vishu-Ddhatma Yati Bramha Sana-Tanam

Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit
Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate

Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitah
Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhih

Na Krodho Na Matsaryam Na Lobho Na Shubha-Matih
Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame

Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhih
Vasu-Devasya Veeryena Vidhrutani Mahat-Manah

Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam
Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam

Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutih|
Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha

Sarva-Gamana Macharah Prathamam Pari-Kalpate
Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutah

Rushayah Pitaro Devah Maha-Bhootani Dhatavah |
Jangama-Jangamam Chedam Jagannaraya-Nodbhavam

Yogo Gynanam Tatha Sankhyam Vidya Shilpadi Karma-Cha
Vedah Shasthrani Vigynana Etat-Sarvam Janar-Danat

Eko-Vishnu Rmaha-Dbhootam Prutha-Gbhoota Nyanekasah
Trilon-Lokan-Vyapya-Bhootatma Bhujkte Vishva-Bhugavyayah

Emam Stavam Bhagavato Vishnor-Vyasena Keertitam
Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha

Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam
Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam

Na Te Yanti Para-Bhavam Om Nama Iti

Arjuna Uvacha

Padma-Patra Visha-Laksha Padma-Nabha Suro-Ttama
Bhaktana Manu-Raktanam Trata Bhava Janar-Dana

Shree Bhagavan Uvacha

Yo-Mam Nama Saha-Srena Stotu Michhati Pandava
Sho Ha Mekena Shlokena Stuta Eva Na Samshayah

Stita Eva Na Samshaya Om Nama Iti

Vyasa Uvacha

Vasa-Naad Vasu Devsaya Vasitham Te Jaga-Thrayam
Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute

Vasu-Deva Namostute Om Nama Iti

Parvati Uyvachv

Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam
Patyate Pamditeh Nityam Shortu Michha Myaham Prabho

Eshwara Uvacha

Shree-Rama Ram Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane

(Read the above 2 lines 2 more times)

Raama-Naama Varaa-Nana Om Nama Iti

Bramho Uvacha


Namo Stvana-Ntaya Saha-Sramurtaye
Saha-Srapaa-Dakshi Shiroru-Bahave
Saha-Sranaamne Puru-Shaya Shashvate
Saha-Srakoti-Yuga-Dharine Namah
Saha-Srakoti Yuga-Dharina Om Nama Iti

Sanjaya Uvacha

Yatra Yoge-Shvarah Krushno Yatra Paardho Dhanur-Dharah
Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama

Shree Bhagawan Uvacha

Ananya-Schanta-Yanto Mam Ye Janaah Paryu-Panate
Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham

Parithrayana Sadhunam Vinasaya Cha Dushkritham,
Dharma Samsthapanarthaya Sambhavami Yuge Yuge

Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanah
Samkeertya-Narayana-Shabda-Matram Vimukta-Duhghah-Sukhino-Bhavanti

Kayena-Vaacha Mana-Sendhriyerva
Buddhyatma-Naavaa Prakrute-Swabhawat
Karomi Yadyat Sakalam Parasmai
Naaraa-Yanayeti Samarpayami

Sarvam Shree-Krishnar-Panamastu



































Tuesday, October 10, 2017

Bhagawath Geetha Sloka 2.40 With Meaning


nehabhikrama-naso ’sti
pratyavayo na vidyate
sv-alpam apy asya dharmasya
trayate mahato bhayat


na—there is not; iha—in this world; abhikrama—endeavoring; nasah—loss; asti—there is; pratyavayah—diminution; na—never; vidyate—there is; svalpam—little; api—although; asya—of this; dharmasya—of this occupation; trayate—releases; mahatah—of very great; bhayat—from danger.

In this endeavor there is no loss or diminution, and a little advancement on this path can protect one from the most dangerous type of fear.

Sunday, October 8, 2017

Shiva Ashtakam In Hindi And English


Prabhum Prananatham Vibhum Vishvanatham
Jagannathanatham Sadanandabhajam
Bhavadbhavya Bhuteshvaram Bhutanatham
Shivam Shankaram Shambhumishanamide

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 1 ॥ 


Gale Rundamalam Tanau Sarpajalam
Mahakalakalam Ganeshadhipalam
Jatajutabhangottarangairvishalam Shivam
Shankaram Shambhumishanamide

गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम् ।
जटाजूट गङ्गोत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 2॥ 


Mudamakaram Mandanam Mandayantam
Mahamandala Bhasmabhushhadharamtam
Anadihyaparam Mahamohaharam
Shivam Shankaram Shambhumishanamide

मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 3 ॥


Vatadho Nivasam Mahattattahasam
Mahapapanasham Sadasuprakasham
Girisham Ganesham Suresham Mahesham
Shivamshankaram Shambhumishanamide

वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 4 ॥ 


Girindratmajasangrahitardhadeham
Girau Sansthitam Sarvada Sannageham
Parabrahma Brahmadibhirvandhyamanam
Shivam Shankaram Shambhumishanamide

गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 5 ॥ 


Kapalam Trishulam Karabhyam Dadhanam
Padambhojanamraya Kamam Dadanam
Balivardayanam Suranam Pradhanam
Shivam Shankaram Shambhumishanamide

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 6 ॥ 


Sharachchandragatram Gunananda Patram
Trinetram Pavitram Dhaneshasya Mitram
Aparnakalatram Charitram Vichitram
Shivam Shankaram Shambhumishanamide

शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 7 ॥


Haramsarpaharam Chitabhuviharam
Bhavamvedasaram Sadanirvikaram
Smashaanevasantam Manojamdahantam
Shivamshankaram Shambhumishanamide

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 8 ॥ 


Stavam Yah Prabhate Narah Shulapane
Patheth Stotraratnam Vhaprapyaratnam
Sputram Sudhyanam Sumitram Kalatram
Vichitrai Samaradya Moksham Prayati

स्वयं यः प्रभाते नरश्शूल पाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ॥

Wednesday, October 4, 2017

Bhagawath Geetha Sloka 2.40 With Meaning


nehabhikrama-naso’sti
pratyavayo na vidyate
sv-alpam apy asya dharmasya
trayate mahato bhayat


na—there is not; iha—in this world; abhikrama—endeavoring; nasaḥ—loss; asti—there is; pratyavayaḥ—diminution; na—never; vidyate—there is; svalpam—little; api—although; asya—of this; dharmasya—of this occupation; trayate—releases; mahataḥ—of very great; bhayat—from danger.

In this endeavor there is no loss or diminution, and a little advancement on this path can protect one from the most dangerous type of fear.